Declension table of śikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśikhaṇḍaḥ śikhaṇḍau śikhaṇḍāḥ
Vocativeśikhaṇḍa śikhaṇḍau śikhaṇḍāḥ
Accusativeśikhaṇḍam śikhaṇḍau śikhaṇḍān
Instrumentalśikhaṇḍena śikhaṇḍābhyām śikhaṇḍaiḥ śikhaṇḍebhiḥ
Dativeśikhaṇḍāya śikhaṇḍābhyām śikhaṇḍebhyaḥ
Ablativeśikhaṇḍāt śikhaṇḍābhyām śikhaṇḍebhyaḥ
Genitiveśikhaṇḍasya śikhaṇḍayoḥ śikhaṇḍānām
Locativeśikhaṇḍe śikhaṇḍayoḥ śikhaṇḍeṣu

Compound śikhaṇḍa -

Adverb -śikhaṇḍam -śikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria