Declension table of ?śikṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśikṣiṣyantī śikṣiṣyantyau śikṣiṣyantyaḥ
Vocativeśikṣiṣyanti śikṣiṣyantyau śikṣiṣyantyaḥ
Accusativeśikṣiṣyantīm śikṣiṣyantyau śikṣiṣyantīḥ
Instrumentalśikṣiṣyantyā śikṣiṣyantībhyām śikṣiṣyantībhiḥ
Dativeśikṣiṣyantyai śikṣiṣyantībhyām śikṣiṣyantībhyaḥ
Ablativeśikṣiṣyantyāḥ śikṣiṣyantībhyām śikṣiṣyantībhyaḥ
Genitiveśikṣiṣyantyāḥ śikṣiṣyantyoḥ śikṣiṣyantīnām
Locativeśikṣiṣyantyām śikṣiṣyantyoḥ śikṣiṣyantīṣu

Compound śikṣiṣyanti - śikṣiṣyantī -

Adverb -śikṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria