सुबन्तावली ?शिक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशिक्षयितव्यः शिक्षयितव्यौ शिक्षयितव्याः
सम्बोधनम्शिक्षयितव्य शिक्षयितव्यौ शिक्षयितव्याः
द्वितीयाशिक्षयितव्यम् शिक्षयितव्यौ शिक्षयितव्यान्
तृतीयाशिक्षयितव्येन शिक्षयितव्याभ्याम् शिक्षयितव्यैः शिक्षयितव्येभिः
चतुर्थीशिक्षयितव्याय शिक्षयितव्याभ्याम् शिक्षयितव्येभ्यः
पञ्चमीशिक्षयितव्यात् शिक्षयितव्याभ्याम् शिक्षयितव्येभ्यः
षष्ठीशिक्षयितव्यस्य शिक्षयितव्ययोः शिक्षयितव्यानाम्
सप्तमीशिक्षयितव्ये शिक्षयितव्ययोः शिक्षयितव्येषु

समास शिक्षयितव्य

अव्यय ॰शिक्षयितव्यम् ॰शिक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria