सुबन्तावली ?शिक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिक्षयिष्यन्ती शिक्षयिष्यन्त्यौ शिक्षयिष्यन्त्यः
सम्बोधनम्शिक्षयिष्यन्ति शिक्षयिष्यन्त्यौ शिक्षयिष्यन्त्यः
द्वितीयाशिक्षयिष्यन्तीम् शिक्षयिष्यन्त्यौ शिक्षयिष्यन्तीः
तृतीयाशिक्षयिष्यन्त्या शिक्षयिष्यन्तीभ्याम् शिक्षयिष्यन्तीभिः
चतुर्थीशिक्षयिष्यन्त्यै शिक्षयिष्यन्तीभ्याम् शिक्षयिष्यन्तीभ्यः
पञ्चमीशिक्षयिष्यन्त्याः शिक्षयिष्यन्तीभ्याम् शिक्षयिष्यन्तीभ्यः
षष्ठीशिक्षयिष्यन्त्याः शिक्षयिष्यन्त्योः शिक्षयिष्यन्तीनाम्
सप्तमीशिक्षयिष्यन्त्याम् शिक्षयिष्यन्त्योः शिक्षयिष्यन्तीषु

समास शिक्षयिष्यन्ति शिक्षयिष्यन्ती

अव्यय ॰शिक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria