सुबन्तावली ?शिक्षयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशिक्षयिष्यमाणा शिक्षयिष्यमाणे शिक्षयिष्यमाणाः
सम्बोधनम्शिक्षयिष्यमाणे शिक्षयिष्यमाणे शिक्षयिष्यमाणाः
द्वितीयाशिक्षयिष्यमाणाम् शिक्षयिष्यमाणे शिक्षयिष्यमाणाः
तृतीयाशिक्षयिष्यमाणया शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणाभिः
चतुर्थीशिक्षयिष्यमाणायै शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणाभ्यः
पञ्चमीशिक्षयिष्यमाणायाः शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणाभ्यः
षष्ठीशिक्षयिष्यमाणायाः शिक्षयिष्यमाणयोः शिक्षयिष्यमाणानाम्
सप्तमीशिक्षयिष्यमाणायाम् शिक्षयिष्यमाणयोः शिक्षयिष्यमाणासु

अव्यय ॰शिक्षयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria