Declension table of ?śikṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣayiṣyamāṇaḥ śikṣayiṣyamāṇau śikṣayiṣyamāṇāḥ
Vocativeśikṣayiṣyamāṇa śikṣayiṣyamāṇau śikṣayiṣyamāṇāḥ
Accusativeśikṣayiṣyamāṇam śikṣayiṣyamāṇau śikṣayiṣyamāṇān
Instrumentalśikṣayiṣyamāṇena śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇaiḥ śikṣayiṣyamāṇebhiḥ
Dativeśikṣayiṣyamāṇāya śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇebhyaḥ
Ablativeśikṣayiṣyamāṇāt śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇebhyaḥ
Genitiveśikṣayiṣyamāṇasya śikṣayiṣyamāṇayoḥ śikṣayiṣyamāṇānām
Locativeśikṣayiṣyamāṇe śikṣayiṣyamāṇayoḥ śikṣayiṣyamāṇeṣu

Compound śikṣayiṣyamāṇa -

Adverb -śikṣayiṣyamāṇam -śikṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria