Declension table of śikṣāvat

Deva

MasculineSingularDualPlural
Nominativeśikṣāvān śikṣāvantau śikṣāvantaḥ
Vocativeśikṣāvan śikṣāvantau śikṣāvantaḥ
Accusativeśikṣāvantam śikṣāvantau śikṣāvataḥ
Instrumentalśikṣāvatā śikṣāvadbhyām śikṣāvadbhiḥ
Dativeśikṣāvate śikṣāvadbhyām śikṣāvadbhyaḥ
Ablativeśikṣāvataḥ śikṣāvadbhyām śikṣāvadbhyaḥ
Genitiveśikṣāvataḥ śikṣāvatoḥ śikṣāvatām
Locativeśikṣāvati śikṣāvatoḥ śikṣāvatsu

Compound śikṣāvat -

Adverb -śikṣāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria