Declension table of śikṣāvallī

Deva

FeminineSingularDualPlural
Nominativeśikṣāvallī śikṣāvallyau śikṣāvallyaḥ
Vocativeśikṣāvalli śikṣāvallyau śikṣāvallyaḥ
Accusativeśikṣāvallīm śikṣāvallyau śikṣāvallīḥ
Instrumentalśikṣāvallyā śikṣāvallībhyām śikṣāvallībhiḥ
Dativeśikṣāvallyai śikṣāvallībhyām śikṣāvallībhyaḥ
Ablativeśikṣāvallyāḥ śikṣāvallībhyām śikṣāvallībhyaḥ
Genitiveśikṣāvallyāḥ śikṣāvallyoḥ śikṣāvallīnām
Locativeśikṣāvallyām śikṣāvallyoḥ śikṣāvallīṣu

Compound śikṣāvalli - śikṣāvallī -

Adverb -śikṣāvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria