Declension table of śikṣāsamuccaya

Deva

MasculineSingularDualPlural
Nominativeśikṣāsamuccayaḥ śikṣāsamuccayau śikṣāsamuccayāḥ
Vocativeśikṣāsamuccaya śikṣāsamuccayau śikṣāsamuccayāḥ
Accusativeśikṣāsamuccayam śikṣāsamuccayau śikṣāsamuccayān
Instrumentalśikṣāsamuccayena śikṣāsamuccayābhyām śikṣāsamuccayaiḥ śikṣāsamuccayebhiḥ
Dativeśikṣāsamuccayāya śikṣāsamuccayābhyām śikṣāsamuccayebhyaḥ
Ablativeśikṣāsamuccayāt śikṣāsamuccayābhyām śikṣāsamuccayebhyaḥ
Genitiveśikṣāsamuccayasya śikṣāsamuccayayoḥ śikṣāsamuccayānām
Locativeśikṣāsamuccaye śikṣāsamuccayayoḥ śikṣāsamuccayeṣu

Compound śikṣāsamuccaya -

Adverb -śikṣāsamuccayam -śikṣāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria