Declension table of śikṣāprakāśa

Deva

MasculineSingularDualPlural
Nominativeśikṣāprakāśaḥ śikṣāprakāśau śikṣāprakāśāḥ
Vocativeśikṣāprakāśa śikṣāprakāśau śikṣāprakāśāḥ
Accusativeśikṣāprakāśam śikṣāprakāśau śikṣāprakāśān
Instrumentalśikṣāprakāśena śikṣāprakāśābhyām śikṣāprakāśaiḥ śikṣāprakāśebhiḥ
Dativeśikṣāprakāśāya śikṣāprakāśābhyām śikṣāprakāśebhyaḥ
Ablativeśikṣāprakāśāt śikṣāprakāśābhyām śikṣāprakāśebhyaḥ
Genitiveśikṣāprakāśasya śikṣāprakāśayoḥ śikṣāprakāśānām
Locativeśikṣāprakāśe śikṣāprakāśayoḥ śikṣāprakāśeṣu

Compound śikṣāprakāśa -

Adverb -śikṣāprakāśam -śikṣāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria