Declension table of śikṣāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśikṣāṣṭakam śikṣāṣṭake śikṣāṣṭakāni
Vocativeśikṣāṣṭaka śikṣāṣṭake śikṣāṣṭakāni
Accusativeśikṣāṣṭakam śikṣāṣṭake śikṣāṣṭakāni
Instrumentalśikṣāṣṭakena śikṣāṣṭakābhyām śikṣāṣṭakaiḥ
Dativeśikṣāṣṭakāya śikṣāṣṭakābhyām śikṣāṣṭakebhyaḥ
Ablativeśikṣāṣṭakāt śikṣāṣṭakābhyām śikṣāṣṭakebhyaḥ
Genitiveśikṣāṣṭakasya śikṣāṣṭakayoḥ śikṣāṣṭakānām
Locativeśikṣāṣṭake śikṣāṣṭakayoḥ śikṣāṣṭakeṣu

Compound śikṣāṣṭaka -

Adverb -śikṣāṣṭakam -śikṣāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria