Declension table of śikṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśikṣaṇīyam śikṣaṇīye śikṣaṇīyāni
Vocativeśikṣaṇīya śikṣaṇīye śikṣaṇīyāni
Accusativeśikṣaṇīyam śikṣaṇīye śikṣaṇīyāni
Instrumentalśikṣaṇīyena śikṣaṇīyābhyām śikṣaṇīyaiḥ
Dativeśikṣaṇīyāya śikṣaṇīyābhyām śikṣaṇīyebhyaḥ
Ablativeśikṣaṇīyāt śikṣaṇīyābhyām śikṣaṇīyebhyaḥ
Genitiveśikṣaṇīyasya śikṣaṇīyayoḥ śikṣaṇīyānām
Locativeśikṣaṇīye śikṣaṇīyayoḥ śikṣaṇīyeṣu

Compound śikṣaṇīya -

Adverb -śikṣaṇīyam -śikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria