Declension table of śikṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣaṇam śikṣaṇe śikṣaṇāni
Vocativeśikṣaṇa śikṣaṇe śikṣaṇāni
Accusativeśikṣaṇam śikṣaṇe śikṣaṇāni
Instrumentalśikṣaṇena śikṣaṇābhyām śikṣaṇaiḥ
Dativeśikṣaṇāya śikṣaṇābhyām śikṣaṇebhyaḥ
Ablativeśikṣaṇāt śikṣaṇābhyām śikṣaṇebhyaḥ
Genitiveśikṣaṇasya śikṣaṇayoḥ śikṣaṇānām
Locativeśikṣaṇe śikṣaṇayoḥ śikṣaṇeṣu

Compound śikṣaṇa -

Adverb -śikṣaṇam -śikṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria