Declension table of śītoṣṇa

Deva

NeuterSingularDualPlural
Nominativeśītoṣṇam śītoṣṇe śītoṣṇāni
Vocativeśītoṣṇa śītoṣṇe śītoṣṇāni
Accusativeśītoṣṇam śītoṣṇe śītoṣṇāni
Instrumentalśītoṣṇena śītoṣṇābhyām śītoṣṇaiḥ
Dativeśītoṣṇāya śītoṣṇābhyām śītoṣṇebhyaḥ
Ablativeśītoṣṇāt śītoṣṇābhyām śītoṣṇebhyaḥ
Genitiveśītoṣṇasya śītoṣṇayoḥ śītoṣṇānām
Locativeśītoṣṇe śītoṣṇayoḥ śītoṣṇeṣu

Compound śītoṣṇa -

Adverb -śītoṣṇam -śītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria