Declension table of śītoṣṇa

Deva

MasculineSingularDualPlural
Nominativeśītoṣṇaḥ śītoṣṇau śītoṣṇāḥ
Vocativeśītoṣṇa śītoṣṇau śītoṣṇāḥ
Accusativeśītoṣṇam śītoṣṇau śītoṣṇān
Instrumentalśītoṣṇena śītoṣṇābhyām śītoṣṇaiḥ śītoṣṇebhiḥ
Dativeśītoṣṇāya śītoṣṇābhyām śītoṣṇebhyaḥ
Ablativeśītoṣṇāt śītoṣṇābhyām śītoṣṇebhyaḥ
Genitiveśītoṣṇasya śītoṣṇayoḥ śītoṣṇānām
Locativeśītoṣṇe śītoṣṇayoḥ śītoṣṇeṣu

Compound śītoṣṇa -

Adverb -śītoṣṇam -śītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria