Declension table of śītalanātha

Deva

MasculineSingularDualPlural
Nominativeśītalanāthaḥ śītalanāthau śītalanāthāḥ
Vocativeśītalanātha śītalanāthau śītalanāthāḥ
Accusativeśītalanātham śītalanāthau śītalanāthān
Instrumentalśītalanāthena śītalanāthābhyām śītalanāthaiḥ śītalanāthebhiḥ
Dativeśītalanāthāya śītalanāthābhyām śītalanāthebhyaḥ
Ablativeśītalanāthāt śītalanāthābhyām śītalanāthebhyaḥ
Genitiveśītalanāthasya śītalanāthayoḥ śītalanāthānām
Locativeśītalanāthe śītalanāthayoḥ śītalanātheṣu

Compound śītalanātha -

Adverb -śītalanātham -śītalanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria