Declension table of śītalamudrādhāraṇa

Deva

NeuterSingularDualPlural
Nominativeśītalamudrādhāraṇam śītalamudrādhāraṇe śītalamudrādhāraṇāni
Vocativeśītalamudrādhāraṇa śītalamudrādhāraṇe śītalamudrādhāraṇāni
Accusativeśītalamudrādhāraṇam śītalamudrādhāraṇe śītalamudrādhāraṇāni
Instrumentalśītalamudrādhāraṇena śītalamudrādhāraṇābhyām śītalamudrādhāraṇaiḥ
Dativeśītalamudrādhāraṇāya śītalamudrādhāraṇābhyām śītalamudrādhāraṇebhyaḥ
Ablativeśītalamudrādhāraṇāt śītalamudrādhāraṇābhyām śītalamudrādhāraṇebhyaḥ
Genitiveśītalamudrādhāraṇasya śītalamudrādhāraṇayoḥ śītalamudrādhāraṇānām
Locativeśītalamudrādhāraṇe śītalamudrādhāraṇayoḥ śītalamudrādhāraṇeṣu

Compound śītalamudrādhāraṇa -

Adverb -śītalamudrādhāraṇam -śītalamudrādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria