Declension table of śīrṣaka

Deva

MasculineSingularDualPlural
Nominativeśīrṣakaḥ śīrṣakau śīrṣakāḥ
Vocativeśīrṣaka śīrṣakau śīrṣakāḥ
Accusativeśīrṣakam śīrṣakau śīrṣakān
Instrumentalśīrṣakeṇa śīrṣakābhyām śīrṣakaiḥ śīrṣakebhiḥ
Dativeśīrṣakāya śīrṣakābhyām śīrṣakebhyaḥ
Ablativeśīrṣakāt śīrṣakābhyām śīrṣakebhyaḥ
Genitiveśīrṣakasya śīrṣakayoḥ śīrṣakāṇām
Locativeśīrṣake śīrṣakayoḥ śīrṣakeṣu

Compound śīrṣaka -

Adverb -śīrṣakam -śīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria