Declension table of śīrṣāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativeśīrṣāvaśeṣam śīrṣāvaśeṣe śīrṣāvaśeṣāṇi
Vocativeśīrṣāvaśeṣa śīrṣāvaśeṣe śīrṣāvaśeṣāṇi
Accusativeśīrṣāvaśeṣam śīrṣāvaśeṣe śīrṣāvaśeṣāṇi
Instrumentalśīrṣāvaśeṣeṇa śīrṣāvaśeṣābhyām śīrṣāvaśeṣaiḥ
Dativeśīrṣāvaśeṣāya śīrṣāvaśeṣābhyām śīrṣāvaśeṣebhyaḥ
Ablativeśīrṣāvaśeṣāt śīrṣāvaśeṣābhyām śīrṣāvaśeṣebhyaḥ
Genitiveśīrṣāvaśeṣasya śīrṣāvaśeṣayoḥ śīrṣāvaśeṣāṇām
Locativeśīrṣāvaśeṣe śīrṣāvaśeṣayoḥ śīrṣāvaśeṣeṣu

Compound śīrṣāvaśeṣa -

Adverb -śīrṣāvaśeṣam -śīrṣāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria