Declension table of śīrṣāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativeśīrṣāvaśeṣaḥ śīrṣāvaśeṣau śīrṣāvaśeṣāḥ
Vocativeśīrṣāvaśeṣa śīrṣāvaśeṣau śīrṣāvaśeṣāḥ
Accusativeśīrṣāvaśeṣam śīrṣāvaśeṣau śīrṣāvaśeṣān
Instrumentalśīrṣāvaśeṣeṇa śīrṣāvaśeṣābhyām śīrṣāvaśeṣaiḥ śīrṣāvaśeṣebhiḥ
Dativeśīrṣāvaśeṣāya śīrṣāvaśeṣābhyām śīrṣāvaśeṣebhyaḥ
Ablativeśīrṣāvaśeṣāt śīrṣāvaśeṣābhyām śīrṣāvaśeṣebhyaḥ
Genitiveśīrṣāvaśeṣasya śīrṣāvaśeṣayoḥ śīrṣāvaśeṣāṇām
Locativeśīrṣāvaśeṣe śīrṣāvaśeṣayoḥ śīrṣāvaśeṣeṣu

Compound śīrṣāvaśeṣa -

Adverb -śīrṣāvaśeṣam -śīrṣāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria