Declension table of śīrṣaṇya

Deva

NeuterSingularDualPlural
Nominativeśīrṣaṇyam śīrṣaṇye śīrṣaṇyāni
Vocativeśīrṣaṇya śīrṣaṇye śīrṣaṇyāni
Accusativeśīrṣaṇyam śīrṣaṇye śīrṣaṇyāni
Instrumentalśīrṣaṇyena śīrṣaṇyābhyām śīrṣaṇyaiḥ
Dativeśīrṣaṇyāya śīrṣaṇyābhyām śīrṣaṇyebhyaḥ
Ablativeśīrṣaṇyāt śīrṣaṇyābhyām śīrṣaṇyebhyaḥ
Genitiveśīrṣaṇyasya śīrṣaṇyayoḥ śīrṣaṇyānām
Locativeśīrṣaṇye śīrṣaṇyayoḥ śīrṣaṇyeṣu

Compound śīrṣaṇya -

Adverb -śīrṣaṇyam -śīrṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria