Declension table of śīrṣaṇya

Deva

MasculineSingularDualPlural
Nominativeśīrṣaṇyaḥ śīrṣaṇyau śīrṣaṇyāḥ
Vocativeśīrṣaṇya śīrṣaṇyau śīrṣaṇyāḥ
Accusativeśīrṣaṇyam śīrṣaṇyau śīrṣaṇyān
Instrumentalśīrṣaṇyena śīrṣaṇyābhyām śīrṣaṇyaiḥ śīrṣaṇyebhiḥ
Dativeśīrṣaṇyāya śīrṣaṇyābhyām śīrṣaṇyebhyaḥ
Ablativeśīrṣaṇyāt śīrṣaṇyābhyām śīrṣaṇyebhyaḥ
Genitiveśīrṣaṇyasya śīrṣaṇyayoḥ śīrṣaṇyānām
Locativeśīrṣaṇye śīrṣaṇyayoḥ śīrṣaṇyeṣu

Compound śīrṣaṇya -

Adverb -śīrṣaṇyam -śīrṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria