Declension table of śīlavat

Deva

NeuterSingularDualPlural
Nominativeśīlavat śīlavantī śīlavatī śīlavanti
Vocativeśīlavat śīlavantī śīlavatī śīlavanti
Accusativeśīlavat śīlavantī śīlavatī śīlavanti
Instrumentalśīlavatā śīlavadbhyām śīlavadbhiḥ
Dativeśīlavate śīlavadbhyām śīlavadbhyaḥ
Ablativeśīlavataḥ śīlavadbhyām śīlavadbhyaḥ
Genitiveśīlavataḥ śīlavatoḥ śīlavatām
Locativeśīlavati śīlavatoḥ śīlavatsu

Adverb -śīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria