Declension table of śīlaguṇopeta

Deva

MasculineSingularDualPlural
Nominativeśīlaguṇopetaḥ śīlaguṇopetau śīlaguṇopetāḥ
Vocativeśīlaguṇopeta śīlaguṇopetau śīlaguṇopetāḥ
Accusativeśīlaguṇopetam śīlaguṇopetau śīlaguṇopetān
Instrumentalśīlaguṇopetena śīlaguṇopetābhyām śīlaguṇopetaiḥ śīlaguṇopetebhiḥ
Dativeśīlaguṇopetāya śīlaguṇopetābhyām śīlaguṇopetebhyaḥ
Ablativeśīlaguṇopetāt śīlaguṇopetābhyām śīlaguṇopetebhyaḥ
Genitiveśīlaguṇopetasya śīlaguṇopetayoḥ śīlaguṇopetānām
Locativeśīlaguṇopete śīlaguṇopetayoḥ śīlaguṇopeteṣu

Compound śīlaguṇopeta -

Adverb -śīlaguṇopetam -śīlaguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria