Declension table of śīlākṣara

Deva

NeuterSingularDualPlural
Nominativeśīlākṣaram śīlākṣare śīlākṣarāṇi
Vocativeśīlākṣara śīlākṣare śīlākṣarāṇi
Accusativeśīlākṣaram śīlākṣare śīlākṣarāṇi
Instrumentalśīlākṣareṇa śīlākṣarābhyām śīlākṣaraiḥ
Dativeśīlākṣarāya śīlākṣarābhyām śīlākṣarebhyaḥ
Ablativeśīlākṣarāt śīlākṣarābhyām śīlākṣarebhyaḥ
Genitiveśīlākṣarasya śīlākṣarayoḥ śīlākṣarāṇām
Locativeśīlākṣare śīlākṣarayoḥ śīlākṣareṣu

Compound śīlākṣara -

Adverb -śīlākṣaram -śīlākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria