Declension table of śīlāditya

Deva

MasculineSingularDualPlural
Nominativeśīlādityaḥ śīlādityau śīlādityāḥ
Vocativeśīlāditya śīlādityau śīlādityāḥ
Accusativeśīlādityam śīlādityau śīlādityān
Instrumentalśīlādityena śīlādityābhyām śīlādityaiḥ śīlādityebhiḥ
Dativeśīlādityāya śīlādityābhyām śīlādityebhyaḥ
Ablativeśīlādityāt śīlādityābhyām śīlādityebhyaḥ
Genitiveśīlādityasya śīlādityayoḥ śīlādityānām
Locativeśīlāditye śīlādityayoḥ śīlādityeṣu

Compound śīlāditya -

Adverb -śīlādityam -śīlādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria