Declension table of śīla

Deva

MasculineSingularDualPlural
Nominativeśīlaḥ śīlau śīlāḥ
Vocativeśīla śīlau śīlāḥ
Accusativeśīlam śīlau śīlān
Instrumentalśīlena śīlābhyām śīlaiḥ śīlebhiḥ
Dativeśīlāya śīlābhyām śīlebhyaḥ
Ablativeśīlāt śīlābhyām śīlebhyaḥ
Genitiveśīlasya śīlayoḥ śīlānām
Locativeśīle śīlayoḥ śīleṣu

Compound śīla -

Adverb -śīlam -śīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria