Declension table of śīghrakavi

Deva

MasculineSingularDualPlural
Nominativeśīghrakaviḥ śīghrakavī śīghrakavayaḥ
Vocativeśīghrakave śīghrakavī śīghrakavayaḥ
Accusativeśīghrakavim śīghrakavī śīghrakavīn
Instrumentalśīghrakaviṇā śīghrakavibhyām śīghrakavibhiḥ
Dativeśīghrakavaye śīghrakavibhyām śīghrakavibhyaḥ
Ablativeśīghrakaveḥ śīghrakavibhyām śīghrakavibhyaḥ
Genitiveśīghrakaveḥ śīghrakavyoḥ śīghrakavīṇām
Locativeśīghrakavau śīghrakavyoḥ śīghrakaviṣu

Compound śīghrakavi -

Adverb -śīghrakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria