Declension table of śiṅghāṇaka

Deva

NeuterSingularDualPlural
Nominativeśiṅghāṇakam śiṅghāṇake śiṅghāṇakāni
Vocativeśiṅghāṇaka śiṅghāṇake śiṅghāṇakāni
Accusativeśiṅghāṇakam śiṅghāṇake śiṅghāṇakāni
Instrumentalśiṅghāṇakena śiṅghāṇakābhyām śiṅghāṇakaiḥ
Dativeśiṅghāṇakāya śiṅghāṇakābhyām śiṅghāṇakebhyaḥ
Ablativeśiṅghāṇakāt śiṅghāṇakābhyām śiṅghāṇakebhyaḥ
Genitiveśiṅghāṇakasya śiṅghāṇakayoḥ śiṅghāṇakānām
Locativeśiṅghāṇake śiṅghāṇakayoḥ śiṅghāṇakeṣu

Compound śiṅghāṇaka -

Adverb -śiṅghāṇakam -śiṅghāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria