Declension table of śiṅghāṇa

Deva

MasculineSingularDualPlural
Nominativeśiṅghāṇaḥ śiṅghāṇau śiṅghāṇāḥ
Vocativeśiṅghāṇa śiṅghāṇau śiṅghāṇāḥ
Accusativeśiṅghāṇam śiṅghāṇau śiṅghāṇān
Instrumentalśiṅghāṇena śiṅghāṇābhyām śiṅghāṇaiḥ śiṅghāṇebhiḥ
Dativeśiṅghāṇāya śiṅghāṇābhyām śiṅghāṇebhyaḥ
Ablativeśiṅghāṇāt śiṅghāṇābhyām śiṅghāṇebhyaḥ
Genitiveśiṅghāṇasya śiṅghāṇayoḥ śiṅghāṇānām
Locativeśiṅghāṇe śiṅghāṇayoḥ śiṅghāṇeṣu

Compound śiṅghāṇa -

Adverb -śiṅghāṇam -śiṅghāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria