Declension table of śibira

Deva

NeuterSingularDualPlural
Nominativeśibiram śibire śibirāṇi
Vocativeśibira śibire śibirāṇi
Accusativeśibiram śibire śibirāṇi
Instrumentalśibireṇa śibirābhyām śibiraiḥ
Dativeśibirāya śibirābhyām śibirebhyaḥ
Ablativeśibirāt śibirābhyām śibirebhyaḥ
Genitiveśibirasya śibirayoḥ śibirāṇām
Locativeśibire śibirayoḥ śibireṣu

Compound śibira -

Adverb -śibiram -śibirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria