Declension table of śiṣyahitā

Deva

FeminineSingularDualPlural
Nominativeśiṣyahitā śiṣyahite śiṣyahitāḥ
Vocativeśiṣyahite śiṣyahite śiṣyahitāḥ
Accusativeśiṣyahitām śiṣyahite śiṣyahitāḥ
Instrumentalśiṣyahitayā śiṣyahitābhyām śiṣyahitābhiḥ
Dativeśiṣyahitāyai śiṣyahitābhyām śiṣyahitābhyaḥ
Ablativeśiṣyahitāyāḥ śiṣyahitābhyām śiṣyahitābhyaḥ
Genitiveśiṣyahitāyāḥ śiṣyahitayoḥ śiṣyahitānām
Locativeśiṣyahitāyām śiṣyahitayoḥ śiṣyahitāsu

Adverb -śiṣyahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria