Declension table of śiṣṭi

Deva

FeminineSingularDualPlural
Nominativeśiṣṭiḥ śiṣṭī śiṣṭayaḥ
Vocativeśiṣṭe śiṣṭī śiṣṭayaḥ
Accusativeśiṣṭim śiṣṭī śiṣṭīḥ
Instrumentalśiṣṭyā śiṣṭibhyām śiṣṭibhiḥ
Dativeśiṣṭyai śiṣṭaye śiṣṭibhyām śiṣṭibhyaḥ
Ablativeśiṣṭyāḥ śiṣṭeḥ śiṣṭibhyām śiṣṭibhyaḥ
Genitiveśiṣṭyāḥ śiṣṭeḥ śiṣṭyoḥ śiṣṭīnām
Locativeśiṣṭyām śiṣṭau śiṣṭyoḥ śiṣṭiṣu

Compound śiṣṭi -

Adverb -śiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria