Declension table of śiṣṭaprayoga

Deva

MasculineSingularDualPlural
Nominativeśiṣṭaprayogaḥ śiṣṭaprayogau śiṣṭaprayogāḥ
Vocativeśiṣṭaprayoga śiṣṭaprayogau śiṣṭaprayogāḥ
Accusativeśiṣṭaprayogam śiṣṭaprayogau śiṣṭaprayogān
Instrumentalśiṣṭaprayogeṇa śiṣṭaprayogābhyām śiṣṭaprayogaiḥ śiṣṭaprayogebhiḥ
Dativeśiṣṭaprayogāya śiṣṭaprayogābhyām śiṣṭaprayogebhyaḥ
Ablativeśiṣṭaprayogāt śiṣṭaprayogābhyām śiṣṭaprayogebhyaḥ
Genitiveśiṣṭaprayogasya śiṣṭaprayogayoḥ śiṣṭaprayogāṇām
Locativeśiṣṭaprayoge śiṣṭaprayogayoḥ śiṣṭaprayogeṣu

Compound śiṣṭaprayoga -

Adverb -śiṣṭaprayogam -śiṣṭaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria