Declension table of śiṣṭācāra

Deva

NeuterSingularDualPlural
Nominativeśiṣṭācāram śiṣṭācāre śiṣṭācārāṇi
Vocativeśiṣṭācāra śiṣṭācāre śiṣṭācārāṇi
Accusativeśiṣṭācāram śiṣṭācāre śiṣṭācārāṇi
Instrumentalśiṣṭācāreṇa śiṣṭācārābhyām śiṣṭācāraiḥ
Dativeśiṣṭācārāya śiṣṭācārābhyām śiṣṭācārebhyaḥ
Ablativeśiṣṭācārāt śiṣṭācārābhyām śiṣṭācārebhyaḥ
Genitiveśiṣṭācārasya śiṣṭācārayoḥ śiṣṭācārāṇām
Locativeśiṣṭācāre śiṣṭācārayoḥ śiṣṭācāreṣu

Compound śiṣṭācāra -

Adverb -śiṣṭācāram -śiṣṭācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria