Declension table of śiṣṭa_2

Deva

MasculineSingularDualPlural
Nominativeśiṣṭaḥ śiṣṭau śiṣṭāḥ
Vocativeśiṣṭa śiṣṭau śiṣṭāḥ
Accusativeśiṣṭam śiṣṭau śiṣṭān
Instrumentalśiṣṭena śiṣṭābhyām śiṣṭaiḥ śiṣṭebhiḥ
Dativeśiṣṭāya śiṣṭābhyām śiṣṭebhyaḥ
Ablativeśiṣṭāt śiṣṭābhyām śiṣṭebhyaḥ
Genitiveśiṣṭasya śiṣṭayoḥ śiṣṭānām
Locativeśiṣṭe śiṣṭayoḥ śiṣṭeṣu

Compound śiṣṭa -

Adverb -śiṣṭam -śiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria