Declension table of śiṣṭa_1

Deva

NeuterSingularDualPlural
Nominativeśiṣṭam śiṣṭe śiṣṭāni
Vocativeśiṣṭa śiṣṭe śiṣṭāni
Accusativeśiṣṭam śiṣṭe śiṣṭāni
Instrumentalśiṣṭena śiṣṭābhyām śiṣṭaiḥ
Dativeśiṣṭāya śiṣṭābhyām śiṣṭebhyaḥ
Ablativeśiṣṭāt śiṣṭābhyām śiṣṭebhyaḥ
Genitiveśiṣṭasya śiṣṭayoḥ śiṣṭānām
Locativeśiṣṭe śiṣṭayoḥ śiṣṭeṣu

Compound śiṣṭa -

Adverb -śiṣṭam -śiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria