सुबन्तावली ?श्च्युत्यमान

Roma

पुमान्एकद्विबहु
प्रथमाश्च्युत्यमानः श्च्युत्यमानौ श्च्युत्यमानाः
सम्बोधनम्श्च्युत्यमान श्च्युत्यमानौ श्च्युत्यमानाः
द्वितीयाश्च्युत्यमानम् श्च्युत्यमानौ श्च्युत्यमानान्
तृतीयाश्च्युत्यमानेन श्च्युत्यमानाभ्याम् श्च्युत्यमानैः श्च्युत्यमानेभिः
चतुर्थीश्च्युत्यमानाय श्च्युत्यमानाभ्याम् श्च्युत्यमानेभ्यः
पञ्चमीश्च्युत्यमानात् श्च्युत्यमानाभ्याम् श्च्युत्यमानेभ्यः
षष्ठीश्च्युत्यमानस्य श्च्युत्यमानयोः श्च्युत्यमानानाम्
सप्तमीश्च्युत्यमाने श्च्युत्यमानयोः श्च्युत्यमानेषु

समास श्च्युत्यमान

अव्यय ॰श्च्युत्यमानम् ॰श्च्युत्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria