Declension table of ?ścyotiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeścyotiṣyamāṇā ścyotiṣyamāṇe ścyotiṣyamāṇāḥ
Vocativeścyotiṣyamāṇe ścyotiṣyamāṇe ścyotiṣyamāṇāḥ
Accusativeścyotiṣyamāṇām ścyotiṣyamāṇe ścyotiṣyamāṇāḥ
Instrumentalścyotiṣyamāṇayā ścyotiṣyamāṇābhyām ścyotiṣyamāṇābhiḥ
Dativeścyotiṣyamāṇāyai ścyotiṣyamāṇābhyām ścyotiṣyamāṇābhyaḥ
Ablativeścyotiṣyamāṇāyāḥ ścyotiṣyamāṇābhyām ścyotiṣyamāṇābhyaḥ
Genitiveścyotiṣyamāṇāyāḥ ścyotiṣyamāṇayoḥ ścyotiṣyamāṇānām
Locativeścyotiṣyamāṇāyām ścyotiṣyamāṇayoḥ ścyotiṣyamāṇāsu

Adverb -ścyotiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria