सुबन्तावली ?श्च्योतिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्च्योतिष्यमाणा श्च्योतिष्यमाणे श्च्योतिष्यमाणाः
सम्बोधनम्श्च्योतिष्यमाणे श्च्योतिष्यमाणे श्च्योतिष्यमाणाः
द्वितीयाश्च्योतिष्यमाणाम् श्च्योतिष्यमाणे श्च्योतिष्यमाणाः
तृतीयाश्च्योतिष्यमाणया श्च्योतिष्यमाणाभ्याम् श्च्योतिष्यमाणाभिः
चतुर्थीश्च्योतिष्यमाणायै श्च्योतिष्यमाणाभ्याम् श्च्योतिष्यमाणाभ्यः
पञ्चमीश्च्योतिष्यमाणायाः श्च्योतिष्यमाणाभ्याम् श्च्योतिष्यमाणाभ्यः
षष्ठीश्च्योतिष्यमाणायाः श्च्योतिष्यमाणयोः श्च्योतिष्यमाणानाम्
सप्तमीश्च्योतिष्यमाणायाम् श्च्योतिष्यमाणयोः श्च्योतिष्यमाणासु

अव्यय ॰श्च्योतिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria