सुबन्तावली ?श्च्योतयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्च्योतयिष्यन् श्च्योतयिष्यन्तौ श्च्योतयिष्यन्तः
सम्बोधनम्श्च्योतयिष्यन् श्च्योतयिष्यन्तौ श्च्योतयिष्यन्तः
द्वितीयाश्च्योतयिष्यन्तम् श्च्योतयिष्यन्तौ श्च्योतयिष्यतः
तृतीयाश्च्योतयिष्यता श्च्योतयिष्यद्भ्याम् श्च्योतयिष्यद्भिः
चतुर्थीश्च्योतयिष्यते श्च्योतयिष्यद्भ्याम् श्च्योतयिष्यद्भ्यः
पञ्चमीश्च्योतयिष्यतः श्च्योतयिष्यद्भ्याम् श्च्योतयिष्यद्भ्यः
षष्ठीश्च्योतयिष्यतः श्च्योतयिष्यतोः श्च्योतयिष्यताम्
सप्तमीश्च्योतयिष्यति श्च्योतयिष्यतोः श्च्योतयिष्यत्सु

समास श्च्योतयिष्यत्

अव्यय ॰श्च्योतयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria