Declension table of ?ścotayitavya

Deva

MasculineSingularDualPlural
Nominativeścotayitavyaḥ ścotayitavyau ścotayitavyāḥ
Vocativeścotayitavya ścotayitavyau ścotayitavyāḥ
Accusativeścotayitavyam ścotayitavyau ścotayitavyān
Instrumentalścotayitavyena ścotayitavyābhyām ścotayitavyaiḥ ścotayitavyebhiḥ
Dativeścotayitavyāya ścotayitavyābhyām ścotayitavyebhyaḥ
Ablativeścotayitavyāt ścotayitavyābhyām ścotayitavyebhyaḥ
Genitiveścotayitavyasya ścotayitavyayoḥ ścotayitavyānām
Locativeścotayitavye ścotayitavyayoḥ ścotayitavyeṣu

Compound ścotayitavya -

Adverb -ścotayitavyam -ścotayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria