सुबन्तावली ?श्चोतयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्चोतयितव्यः श्चोतयितव्यौ श्चोतयितव्याः
सम्बोधनम्श्चोतयितव्य श्चोतयितव्यौ श्चोतयितव्याः
द्वितीयाश्चोतयितव्यम् श्चोतयितव्यौ श्चोतयितव्यान्
तृतीयाश्चोतयितव्येन श्चोतयितव्याभ्याम् श्चोतयितव्यैः श्चोतयितव्येभिः
चतुर्थीश्चोतयितव्याय श्चोतयितव्याभ्याम् श्चोतयितव्येभ्यः
पञ्चमीश्चोतयितव्यात् श्चोतयितव्याभ्याम् श्चोतयितव्येभ्यः
षष्ठीश्चोतयितव्यस्य श्चोतयितव्ययोः श्चोतयितव्यानाम्
सप्तमीश्चोतयितव्ये श्चोतयितव्ययोः श्चोतयितव्येषु

समास श्चोतयितव्य

अव्यय ॰श्चोतयितव्यम् ॰श्चोतयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria