Declension table of śaśvat

Deva

MasculineSingularDualPlural
Nominativeśaśvān śaśvantau śaśvantaḥ
Vocativeśaśvan śaśvantau śaśvantaḥ
Accusativeśaśvantam śaśvantau śaśvataḥ
Instrumentalśaśvatā śaśvadbhyām śaśvadbhiḥ
Dativeśaśvate śaśvadbhyām śaśvadbhyaḥ
Ablativeśaśvataḥ śaśvadbhyām śaśvadbhyaḥ
Genitiveśaśvataḥ śaśvatoḥ śaśvatām
Locativeśaśvati śaśvatoḥ śaśvatsu

Compound śaśvat -

Adverb -śaśvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria