Declension table of śaśivadanā

Deva

FeminineSingularDualPlural
Nominativeśaśivadanā śaśivadane śaśivadanāḥ
Vocativeśaśivadane śaśivadane śaśivadanāḥ
Accusativeśaśivadanām śaśivadane śaśivadanāḥ
Instrumentalśaśivadanayā śaśivadanābhyām śaśivadanābhiḥ
Dativeśaśivadanāyai śaśivadanābhyām śaśivadanābhyaḥ
Ablativeśaśivadanāyāḥ śaśivadanābhyām śaśivadanābhyaḥ
Genitiveśaśivadanāyāḥ śaśivadanayoḥ śaśivadanānām
Locativeśaśivadanāyām śaśivadanayoḥ śaśivadanāsu

Adverb -śaśivadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria