सुबन्तावली ?शशितनय

Roma

पुमान्एकद्विबहु
प्रथमाशशितनयः शशितनयौ शशितनयाः
सम्बोधनम्शशितनय शशितनयौ शशितनयाः
द्वितीयाशशितनयम् शशितनयौ शशितनयान्
तृतीयाशशितनयेन शशितनयाभ्याम् शशितनयैः शशितनयेभिः
चतुर्थीशशितनयाय शशितनयाभ्याम् शशितनयेभ्यः
पञ्चमीशशितनयात् शशितनयाभ्याम् शशितनयेभ्यः
षष्ठीशशितनयस्य शशितनययोः शशितनयानाम्
सप्तमीशशितनये शशितनययोः शशितनयेषु

समास शशितनय

अव्यय ॰शशितनयम् ॰शशितनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria