Declension table of ?śaśitanaya

Deva

MasculineSingularDualPlural
Nominativeśaśitanayaḥ śaśitanayau śaśitanayāḥ
Vocativeśaśitanaya śaśitanayau śaśitanayāḥ
Accusativeśaśitanayam śaśitanayau śaśitanayān
Instrumentalśaśitanayena śaśitanayābhyām śaśitanayaiḥ śaśitanayebhiḥ
Dativeśaśitanayāya śaśitanayābhyām śaśitanayebhyaḥ
Ablativeśaśitanayāt śaśitanayābhyām śaśitanayebhyaḥ
Genitiveśaśitanayasya śaśitanayayoḥ śaśitanayānām
Locativeśaśitanaye śaśitanayayoḥ śaśitanayeṣu

Compound śaśitanaya -

Adverb -śaśitanayam -śaśitanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria