सुबन्तावली शशशृङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशशृङ्गम् शशशृङ्गे शशशृङ्गाणि
सम्बोधनम्शशशृङ्ग शशशृङ्गे शशशृङ्गाणि
द्वितीयाशशशृङ्गम् शशशृङ्गे शशशृङ्गाणि
तृतीयाशशशृङ्गेण शशशृङ्गाभ्याम् शशशृङ्गैः
चतुर्थीशशशृङ्गाय शशशृङ्गाभ्याम् शशशृङ्गेभ्यः
पञ्चमीशशशृङ्गात् शशशृङ्गाभ्याम् शशशृङ्गेभ्यः
षष्ठीशशशृङ्गस्य शशशृङ्गयोः शशशृङ्गाणाम्
सप्तमीशशशृङ्गे शशशृङ्गयोः शशशृङ्गेषु

समास शशशृङ्ग

अव्यय ॰शशशृङ्गम् ॰शशशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria