सुबन्तावली ?शशत्

Roma

पुमान्एकद्विबहु
प्रथमाशशन् शशन्तौ शशन्तः
सम्बोधनम्शशन् शशन्तौ शशन्तः
द्वितीयाशशन्तम् शशन्तौ शशतः
तृतीयाशशता शशद्भ्याम् शशद्भिः
चतुर्थीशशते शशद्भ्याम् शशद्भ्यः
पञ्चमीशशतः शशद्भ्याम् शशद्भ्यः
षष्ठीशशतः शशतोः शशताम्
सप्तमीशशति शशतोः शशत्सु

समास शशत्

अव्यय ॰शशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria