Declension table of ?śaśakarṇa

Deva

MasculineSingularDualPlural
Nominativeśaśakarṇaḥ śaśakarṇau śaśakarṇāḥ
Vocativeśaśakarṇa śaśakarṇau śaśakarṇāḥ
Accusativeśaśakarṇam śaśakarṇau śaśakarṇān
Instrumentalśaśakarṇena śaśakarṇābhyām śaśakarṇaiḥ śaśakarṇebhiḥ
Dativeśaśakarṇāya śaśakarṇābhyām śaśakarṇebhyaḥ
Ablativeśaśakarṇāt śaśakarṇābhyām śaśakarṇebhyaḥ
Genitiveśaśakarṇasya śaśakarṇayoḥ śaśakarṇānām
Locativeśaśakarṇe śaśakarṇayoḥ śaśakarṇeṣu

Compound śaśakarṇa -

Adverb -śaśakarṇam -śaśakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria